ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥

ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय महाराजाय नमः ॥२॥

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं
राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः
सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति ॥३॥

तदप्येषः श्लोको ऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥४॥

ॐ एकदन्ताय बिद्महॆ वक़तुण्डाय धीमहि तन्नॊ दन्तॆ प्रचॊदयात् ॥


Aum yadnyena yadnyamayajanta
Devastani dharmani prathamanyasan ।
Te ha nakam mahimanah sachatam
Yatra purve sadhyah santi devah ॥1॥

Aum rajadhirajaya prasahyasahine
Namovayam vaishravanaya kurmahe ।
Sa me kamankamakamaya mahyam
Kameshvaro vaishravano dadatu ।
Kuberaya vaishravanaya maharajaya namah ॥2॥

Aum svasti samrajyam, bhaujyam
Svarajyam, vairajyam, parameshthyam, rajyam
Maharajyamadhipatyamayam, samantaparyay
Isyatsarvabhaumah sarvayush antadaparardhat
Prthivyai samudraparyantaya ekaraliti ॥3॥

Tadapyesha shloko bhigito
Marutah pariveshtaro
Maruttasyavasan gruhe ।
Avikshitasya kamaprervishve devah sabhasada iti ॥4॥

Aum Ekadantay vidmahe, vakratunday dhimahi ।
Tannodanti prachodayat ॥