सदासत्स्वरूपं चिदानन्दकन्दं
जगत्सम्भवस्धान संहार हेतुं ।
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। १ ।।

भवध्वान्त विध्वंस मार्ताण्डमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं ।
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं साईनाथं ।। २ ।।

भवाम्भोदि मग्नार्धितानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां ।
समुद्दारणार्धं कलौ सम्भवन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ३ ।।

सदानिम्ब वृक्षस्यमुलाधि वासात्
सुधास्राविणं तिक्त मप्य प्रियन्तं ।
तरुं कल्प वृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ४ ।।

सदाकल्प वृक्षस्य तस्याधिमूले
भवद्भावबुद्ध्या सपर्यादिसेवां ।
नृणां कुर्वतां भुक्ति–मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ५ ।।

अनेका शृता तर्क्य लीला विलासै:
समा विष्कृतेशान भास्वत्र्पभावं ।
अहम्भावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं साईनाथं ।। ६ ।।

सतां विश्रमाराम मेवाभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि: ।
जनामोददं भक्त भद्र प्रदन्तं
नमामीश्वरं सद्गुरुं साईनाथं ।। ७ ।।

अजन्माद्यमेकं परम्ब्रह्म साक्षात्
स्वयं सम्भवं राममेवावतीर्णं ।
भवद्दर्शनात्सम्पुनीत: प्रभोहं
नमामीश्वरं सद्गुरुं साईनाथं ।। ८ ।।

श्री साईंशकृपानिधे खिलनृणां सर्वार्थसिद्धिप्रद ।
युष्मत्पादरज: प्रभावमतुलं धातापि वक्ताक्षम: ।
सद्भक्त्या शरणं कृताञ्जलिपुट: संप्रापितोस्मि प्रभो
श्रीमत्साईपरेश पाद कमलान्यानछरणयं मम ।। ९ ।।

साईरूपधर राघवोत्तमं
भक्तकाम विबुध द्रुमं प्रभुं ।
माययोपहत चित्त शुद्धये
चिंतयाम्यह महर्निशं मुदा ।। १० ।।

शरत्सुधांशु प्रतिमं प्रकाश
कृपातपत्रं तव साईनाथ ।
त्वदीयपादाब्जसमाश्रितानां
स्वच्छयया तापमपाकरोतु ।। ११ ।।

उपसनादैवत साईनाथ
स्तवैमर्यो पासनिना स्तुतस्वम ।
रमेन्मनो मे तव पाद्युग्मे
भ्रुङ्गो यथाब्जे मकरंदलुब्ध: ।। १२ ।।

अनेकजन्मार्जितपापसंक्षयो
भवेद्भावत्पाद सरोज दर्शनात ।
क्षमस्व सर्वानपराध पुंजकान्
प्रसीद साईश सद्गुरो दयानिधे ।। १३ ।।

श्री साईनाथ चरणांमृतपूतचित्तास्
तत्पादसेवानरता: सततं च भक्त्या ।
संसारजन्य दुरितौध विनिर्गतास्ते
कैवल्यधाम परमं समवाप्नुवन्ति ।। १४ ।।

स्तोत्रमेतत्पठेद्भक्त्या यो नरस्तन्मना: सदा ।
सदगुरो: साइनाथस्य कृपापात्रं भवेद ध्रुवम ।। १५ ।।


Sadaa Satswaroopam Chidaananda Kandam
Jagat Sambhavasthaana Samhaara Hetum
Swabhaktechhayaa Maanusham Darshayantam
Namameeshwaram Sadgurum Sainaatham

Bhavadvaanta Vidhvansa Maartaanda Meeddyam
Manovaaga Teetam Munir Dhyana Gamyam
Jagadvyaapakam Nirmalam Nirgunam Tvaam
Namameeshwaram Sadgurum Sainaatham

Bhavaambhodi Magnaardhi Taanaam Janaanaam
Swapaadaa Shritaanaam Swabhakti Priyaanaam
Samuddhaara Naartham Kalow Sambhavantam
Namameeshwaram Sadgurum Sainaatham

Sadaa Nimba Vrikshasya Mooladhi Vaasaat
Sudhaasravinam Tiktamapya Priyantam
Tarum Kalpa Vrikshaadhikam Saadhayantam
Namameeshwaram Sadgurum Sainaatham

Sadaa Kalpa Vrikshyasya Tasyaadhi Moole
Bhavad Bhaava Budhyaa Saparyaadi Sevaam
Nrinaam Kurvataam Bhukti Mukti Pradantam
Namameeshwaram Sadgurum Sainaatham

Anekaa Shrutaa Tarkya Leelaa Vilaasaih
Samaa Vishkruteshaana Bhaasvat Prabhaavam
Aham Bhaava Heenam Prasannatma Bhaavam
Namameeshwaram Sadgurum Sainaatham

Sataam Vishramaa Ram Mevaabhi Ramam
Sadaa Sajjanaih Samstutam Sannamabdhih
Janaamodadam Bhakta Bhadra Pradantam
Namameeshwaram Sadgurum Sainaatha

Ajanmaadyamekam Param Brahma Saakshaat
Swayam Sambhavam Raama Mevaavateernam
Bhavadharsha Naatsya Puneetah Praboham
Namameeshwaram Sadgurum Sainaatham

Shree Saisha Kripaanidhe Khilanrinaam Sarvaartha Siddhi Prada
Yushmatpaadarajah Prabahavamatulam Dhaataapi Vaktaa Kshamah
Sadbhaktyaa Sharanam Kritaan Jali Putah Samprapitosmi Prabho
Shrimat Sai Paresha Paada Kamalaa Naanya Chharanyam Mama

Sai Roopa Dhara Raaghavottamam
Bhakta Kaama Vibhuda Dhrumam Prabhum
Maaya Yopahata Chitta Shudhaye
Chintayaamyaha Maharnisham Mudaa

Sharat Sudhaansham Pratima Prakaasham
Kripata Patram Tava Sai Naatha
Tvadeeya Paadaabja Samaa Shritaanaam
Swachhaayayaa Taapamapaa Karotu

Upaasanaa Daivata Sai Naatha
Stavairma Yopaasani Naastu Tasvam
Ramenma Nome Tava Paada Yugme
Bhrungo Yathaabje Makaranda Lubdhah

Aneka Janmaarjita Paapa Sankshayo
Bhavet Bhava Tatpaada Saroja Darshanaat
Kshamaswa Sarvaa Naparaadha Punjakaan
Praseeda Saisha Sadguro Dayaanidhe

Sri Sainatha Charanaamrita Poota Chittaas
Tatpaada Seva Narataah Satatam Cha Bhaktyaa
Samsaara Janya Duritaugha Vinirga Taaste
Kaivalya Dhaama Paramam Samavaapnu Vanti

Strotrame Tatpatthe Bhaktyaa
Yo Narasthan Manaah Sadaa
Sadguroh Sai Naathasya
Kripa Paatram Bhaved Dhruvam